"चैतन्यः महाप्रभुः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
 
[[चित्रम्:Chaitanya-Mahabrabhu-at-Jagannath.jpg|thumb|चैतन्य महाप्रभुः]]
चैतन्य महाप्रभुः (१४८६-१५३४) कश्चन [[वैष्णवम्|वैष्णवधर्मगुरुः]]। समाजपरिवर्तयिता च । तेन अधुनातन-[[बाङ्गलादेशः|बाङ्ग्लादेशः]],[[पश्चिमबङ्गलराज्यम्|पश्चिमवङ्गस्य]] राज्यानि, [[बिहारराज्यम्|बिहार्]],[[झारखण्डराज्यम्|झार्खण्ड्]], [[मणिपुरराज्यम्|मणिपुर]],[[असमराज्यम्|असमप्रदेशेषु]] कार्यं कृतम् । हरिः सर्वोत्तमः इति प्रतिपादयन्तः [[गौडी|गौडीयवैष्णवभक्ताः]] तस्य अनुयायिनः । वैष्णवभक्तियोगस्य संवर्धने तदीयं पात्रं महत्त्वपूर्णम् आसीत् । [[भागवतपुराणम्|भागवतपुराण]]-[[भगवद्गीता|भगवद्गीतयोः]] तत्त्वस्य आधारः तेन आश्रितः । हरे [[कृष्णः|कृष्ण]] महामन्त्रस्य जपकरणस्य प्रचारः तेन कृतः । [[संस्कृतम्|संस्कृते]] तेन शिक्षाष्टकं रचितम् । तस्य अनुयायिनः गौडीयवैष्णवाः तं कृष्णस्य [[कृष्णजन्माष्टमी]]|अवतारतूपः इति मन्यन्ते । भागवतपुराणे यथा उक्तं तथा सः [[आचार्योत्सवः|राधाराज्ञीभावरूपः]] कृष्णः इति मन्यते ।
 
सः गौरवर्णीयः आसीत् इत्यनेन 'गौर' इति नाम्ना, निम्बवृक्षस्य[[जम्बीरम्|निम्ब]]वृक्षस्य अधः जन्म प्राप्तवान् इत्यतः 'निमै' इति नाम्ना च प्रसिद्धः । तस्य चरित्रविषये बहवः [[ग्रन्थसम्पादनप्रविधिः|ग्रन्थाः ]]उपलभ्यन्ते । तेषु कृष्णादास कविराज [[तुलसीदासः|गोस्वामिना]] लिखितं चैतन्यचरितामृतं, वृन्दावनदसेन[[वृन्दावनम्| वृन्दावनदासेन]] लिखितं चैतन्यभागवतम्, लोचनदासेन लिखितं चैतन्यमङ्गलञ्च प्रसिद्धम् । वङ्गभाषया रचितानि एतानि अधुना अन्याभिः भाषाभिः उपलभ्यन्ते ।
 
== जीवनम् ==
"https://sa.wikipedia.org/wiki/चैतन्यः_महाप्रभुः" इत्यस्माद् प्रतिप्राप्तम्