"वाचस्पतिमिश्रः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७:
६. तत्तव शारदी-व्यासकृत योगसूत्रभाष्यस्य व्याख्यानम् ।
 
सर्वतन्त्रस्वतन्त्रधिषणोऽयम् उद्द्योतकाराद् अधस्तनः उदयनाद् ऊर्ध्वतनः । यस्माद्वाचस्पतिना उद्योतकरकृतस्य न्यायभाष्यवार्तिकेस्योपरि न्यायवार्तिकतात्पर्यमकारि, उदयनेन तु तदुपरि न्यायवार्तिकतात्पर्यपरिशुध्दिरकारीति । विद्यावस्पतिना वाचस्पतिना खप्रणीतग्रन्थाखप्रणीतग्रन्थ
[[ब्रह्मसूत्राणि|ब्रह्मसूत्रशारीरकभाष्यस्य]] भामत्यन्ते निर्दिष्टाः –
 
:यत्र्यायकणिकातत्त्वसमीक्षातत्त्वबिन्दुभिः ।
"https://sa.wikipedia.org/wiki/वाचस्पतिमिश्रः" इत्यस्माद् प्रतिप्राप्तम्