"ग्रामः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २:
'''ग्रामः''' कश्चन जनवसतिप्रदेशः अस्ति । अत्र सर्वे सहजं सरलं च जीवनं कुर्वन्ति । ग्रामजनाः प्रकृतिम् अवलम्ब्य जीवन्ति । पशुपालनं, कृषिः च तेषां जीवनोपायः भवति । ग्रामजनाः कष्टजीविनः भवन्ति । भारतदेशः ग्रामबहुलः देशः ।
 
[[वर्गः:सामाजिकजनवसतिसामाजिकजनवसतिः]]
"https://sa.wikipedia.org/wiki/ग्रामः" इत्यस्माद् प्रतिप्राप्तम्