"श्रीकाकुलम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः २७:
 
==भौगोलिकम्==
अस्य मण्डलस्य उत्तरस्यां दिशि [[ओडिशाराज्यम्|ओडिष्षा]], दक्षिण- पश्चिमदिशोः [[विजयनगरसाम्राज्यम्|विजयनगर-मण्डलम्]] , बङ्गालाखातसमुद्रः च प्राग्दिशि वर्तन्ते । मण्डलस्य वैशाल्ये १३% अरण्यप्रान्तं वर्तते । अस्मिन् ग्रीष्मतापः अधिकः शैत्यमपि अधिकम् । वृष्टिपातः नैरुतिर्तुप्रभावेण भवति । ओर्चाचल-अण्ट्याचल-पालाचल-महेन्द्राचलेत्यादिपर्वतश्रेण्या शोभते इदं मण्डलम् । एषा पर्वतश्रेणी समुद्रात् ८२२ मी. मिता उन्नता वर्तते । महेन्द्रगिरिः दक्षिणे विद्यमानपर्वतश्रेणिषु अत्यन्तम् उन्नतः । । मण्डले १०० कि.मी . मितः ५ सङ्ख्याख्यः राष्ट्रियराजमार्गः वर्तते ।
 
==कृषिः वाणिज्यं च==
धान्यम्, इक्षुः, कदलीमूलम्, इत्यादीनि सस्यानि उप्यन्ते अत्र । तलिनीलापुरे संरक्षण-पारिश्रामिकक्षेत्रेऽपि इदमिदानीं वर्धमानम् इदं मण्डलम् ।वंशधारा-नारायणपुर-ओणिगड्डप्रान्तेषु जलधाराः वाहकाः सन्ति
"https://sa.wikipedia.org/wiki/श्रीकाकुलम्" इत्यस्माद् प्रतिप्राप्तम्