"भारतीयप्रबन्धनसंस्था (IIM)" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा भारतीय-प्रबन्धविज्ञानसंस्थाः (IIM) इति पृष्ठम् भारतीयप्रबन्धनसंस्था (IIM) इ...
पङ्क्तिः १:
'''भारतीयप्रबन्धविज्ञानसंस्थाः''' संशोधने तथा निर्वहणक्षेत्रे निरताः भारतीय संस्थाः भवन्ति । भारतीयप्रबन्धविज्ञानसंस्थाः संशोधने तथा निर्वहणक्षेत्रे भारतीय-अर्थव्यवस्थायां विविधपरामर्शसेवां यच्छन्ती अस्ति एषा निर्वहणसंस्था । मेधाविछात्रान् चित्वा तान् विश्वस्य अत्युत्तमेषु निर्वहणतन्त्रेषु प्रशिक्षणं दत्त्वा अन्ते भारतीय- अर्थव्यवस्थयां विविधान् विभागान् निर्वोढुं साहाय्यं करोति ।
 
[[वर्गः:भारतस्य भारतीयसंस्थाःशैक्षणिकसंस्थाः‎]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/भारतीयप्रबन्धनसंस्था_(IIM)" इत्यस्माद् प्रतिप्राप्तम्