"कीटः" इत्यस्य संस्करणे भेदः

(लघु) Bot: removing exist language links in wp:wikidata: hy, sk
पङ्क्तिः १९:
केचन कीटा: विनाशकरिण: भवन्ति । आहारसस्यानां प्रमुखा: शत्रव: कीटा: एव । विश्वस्य आहारित्पादने २० प्रतिशत आहार: कीटै: नश्यति । संग्रहितम् आहारमपि तै: खाद्यते । अपि च केचन कीटा: रोगवाहका: भवन्ति । ते रक्तपिपासव: भूत्वा अस्मान् दशन्ति ।
 
[[वर्गः:प्राणिशास्त्रम्कीटाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/कीटः" इत्यस्माद् प्रतिप्राप्तम्