"रतन टाटा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६:
=='''जननं शिक्षणं च'''==
 
रतन टाटा २०/१/१८७१ तमे दिनाङ्के [[मुम्बई|मुम्बय्यां]] जन्म प्राप्तवान्। एतस्य पिता [[जे.एन्.टाटा]] जे.एन्.इत्येव लोके प्रसिद्धः। सेन्ट् झेवियर्स विद्यालये एतस्य प्राथमिकं शिक्षणम् अभवत्। टाटा एण्ड् सन्स् संस्थायाः निदेशकः एषः स्वदायित्वं सम्यक् जानाति स्म । सामान्यतः द्वादशवर्षैः ज्येष्ठः अग्रजः दोराबटाटा। पञ्चदशवर्षैः ज्येष्ठः आर्.डी.टाटा। एतयोः वचनं रतनटाटा कदापि न उल्लङ्घयति स्म। एतस्य एव काश्चन विशिष्टाः अभिरुचयः आसन्।
 
=='''भरतस्य औद्योगिकस्थिरतानयने महत् पात्रम्'''==
"https://sa.wikipedia.org/wiki/रतन_टाटा" इत्यस्माद् प्रतिप्राप्तम्