"भीखाइजी कामा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{तलं गच्छतु}}
{{Infobox person
| name = Madam Bhikaiji Cama<br/> {{lang|hindi|मेडम भीखाईजी कामा}}
Line १३ ⟶ १४:
लेखिका
}}
'''मेडम भीखाईजी कामा''' ({{lang-mr|भिकाईजी कामा}}, {{lang-en|Madam Bhikaiji Cama}} भारतीयस्वतन्त्रतायाः मुख्यक्रान्तिकारिणी आसीत् । तस्याः स्मरणं भारतीय[[राष्ट्रध्वज]]स्य निर्माणार्थं वयं कुर्मः । [[भारतीयराष्ट्रध्वज]]स्य विषये गहनतया विचिन्त्य '[[वन्दे मातरम्]]'-ध्वजस्य सा रचनाम् अकरोत् । भारतमातुः सेवायै, स्वतन्त्रतायै च सा पञ्चत्रिंशत् (३५) वर्षाणि देशात् बहिः निवासम् अकरोत् । आङ्ग्लानां विरोधं कृतवत्यै तस्यै आङ्ग्लाः देशनिर्वासनस्य (Exile) दण्डम् अयच्छन् । परन्तु भिन्नेषु देशेषु भ्रमन्ती सा अविरतं देशस्वतन्त्रतायै कार्यम् अकरोत् ।
 
== जन्म, परिवारश्च ==
Line ७९ ⟶ ८०:
 
[[वर्गः:महिलास्वातन्त्र्ययोधाः]]
{{शिखरं गच्छतु}}
"https://sa.wikipedia.org/wiki/भीखाइजी_कामा" इत्यस्माद् प्रतिप्राप्तम्