"भारतम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २६:
|leader_name2= [[मोहम्मद हामिद अंसारी|हामिद अंसारी]]
|leader_name3= [[मीरा कुमार:]]
|leader_name4= [[मनमोहनसिंहः|डॉ.नरेन्द्र मनमोहनसिङ्ग:मोदी]]
|leader_name5= [[के.जी.बालकृष्णन्]]|
legislature=[[भारतीयसंसदः]]|
पङ्क्तिः ९८:
<br>
 
भारतस्य अर्थव्यवस्था विश्वे नवमं स्थानं प्राप्ता । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य ।सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । संसदः सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति ।
 
==व्युत्पत्तिः==
{{Main| भारतस्य विविधनामानि}}
"https://sa.wikipedia.org/wiki/भारतम्" इत्यस्माद् प्रतिप्राप्तम्