"गुरु गोविन्द सिंह" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox person
|name = गुरुः गोविन्द सिंह<br />
ਗੁਰੂ ਗੋਬਿੰਦ ਸਿੰਘ
|image = Guru Gobind Singh Ji.jpg
|alt = Guru Gobind Singh
|caption =
|birth_name = गोबिन्द राय (जन्मनाम)
|birth_date = २२ डिसेम्बर् १६६६
|birth_place = [[पाटलीपुत्रम्]], भारतम्
|death_date = ७ अक्टोबर् १७०८ (वयः आसीत् ४१)
|death_place = [[नान्देडमण्डलम्|नान्देड]], नान्देडमण्डलम्
|other_names = ''दशमगुरुः'', ''श्येनधारी'', ''नीलाश्वचारी''
|known_for = [[खालसा पन्थः|खालसा पन्थानः]] प्रवर्तकः
|children = साहिबजादा अजीत सिंह, साहिबजादा जुझार सिंह, <br />
साहिबजादा जोरावर सिंह, साहिबजादा फतेह सिंह
|spouse = माता जीतो अका माता सुन्देर कौर,<br />
तथा माता साहिब कौर
|parents = [[गुरु तेगबहादुर]], माता गुजरी
|predecessor = [[गुरु तेगबहादुर]]
|successor = [[गुरु ग्रन्थ साहिब]]
}}
{{सिखमतम्}}
'''गुरुगोविन्दसिंहः'''(Guru gobind singh) व्यक्तित्वम् अतीव विशिष्टम् | गुरुगोविन्दस्य प्रतापं, समाजमुद्दिश्य तस्य विचारधारां परिचाययन् विवेकानन्द:"स्मरतु ! भवान् देशसौभाग्यं यदि इच्छति तर्हि गुरुगोविन्दसिंहः इव भवतु । अस्माकं देशवासिन: सहस्रदोषाणां अन्वेषणावसरे तेषु हिन्दुरक्तं प्रवहतीति विषयं न विस्मरतु भवान् । ते भवतः हानिं कर्तुम् उद्यता: चेत् अपि न चिन्तयतु, तान् आराध्यदेवान् भावयित्वा पूजयतु । भवन्तं ते दूषयन्ति चेदपि तैः सह सस्नेहं सम्भाषणं करोतु । ते भवन्तं बहिष्कुर्वन्ति चेत् दूरं गत्वा शक्तिमान् गुरुगोविन्दसिंह इव मृत्युगुहायां सुखं निद्रातु । तादृशः एव नैजहिन्दुरुपेण स्थातुं शक्नोतीति आदर्शः अस्माकं पुरतः सर्वदा भवेत् । आगच्छतु वयं विवादान् सर्वान् अपसार्य आत्मीयताधाराः सर्वत्र प्रवाहयामः " इति अवदत्। अग्रे अपि तस्य विषये [[विवेकानन्दः|विवेकानन्द]]स्वामिनः वचनानि एवम् आसन्- "किञ्चित् लक्ष्यं स्वीकृत्य जनैः सह एकीभूय युद्धं कुरु । पक्षिभिः साकम् अपि युद्धं भवतु मिलित्वा युद्धं कुरु । तदा एव भवान् गुरुगोविन्दसिंहसदृश: भवितुम् अर्ह:"इति उक्तवान् ।अग्रे "पक्षिभिः साकं वा भवतु मिलित्वा युद्धं कुरु "इति उक्ति: लोकोक्तिरूपेण प्रसिद्धा अभवत्। सामान्यपक्षिषु अपि एतावतीं शक्तिं जागरयितुं आत्मविश्वासः यस्मिन् आसीत् स एव सिक्खानां दशमगुरुः गुरुगोविन्दसिंह इति ज्ञातव्यम् अस्माभि:। [[गुरुनानकः|गुरुनानकेन]] आरब्धा गुरुपरम्परा दशमगुरुणा समाप्ता ।' अस्मदनन्तरं गुरुग्रन्थसाहिबः एव गुरु: इति भावनीयम्’ इति गुरुगोविन्दसिंहेन कृता व्यवस्थैव इदानीमपि आचरणे प्रचलति ।
"https://sa.wikipedia.org/wiki/गुरु_गोविन्द_सिंह" इत्यस्माद् प्रतिप्राप्तम्