"अङ्गुली" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox Anatomy
|Name = Finger
|Latin = Digiti manus
|GraySubject =
|GrayPage =
|Image = Dedos de la mano (no labels).jpg
|Caption =
|MeshName = Fingers
|MeshNumber = A01.378.800.667.430
}}
 
[[चित्रम्:RIMG0001.JPG|thumb|200px|left|वामपादस्य अङ्गुल्यः]]
[[चित्रम्:Toenails.jpg|thumb|left|200px|दक्षिणपादस्य अङ्गुल्यः]]
 
एषा अङ्गुली [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । एषा अङ्गुली द्विधा विभज्यते । पादाङ्गुल्यः हस्ताङ्गुल्यः चेति । प्राणिनां सर्वेषाम् अपि अङ्गुल्यः भवन्ति एव । [[मनुष्यः|मनुष्याणां]] प्रायः विंशतिः अङ्गुल्यः भवन्ति । प्रति[[हस्तः|हस्तं]] प्रति[[पादः|पादं]] च पञ्च अङ्गुल्यः भवन्ति । कुत्रचित् केषाञ्चन अपवादरूपेण हस्ते वा पादे वा द्वित्राः अधिकाः अपि अङ्गुल्यः भवन्ति । एषा अङ्गुली आङ्ग्लभाषायां Finger इति उच्यते, कन्नडभाषायां च "बेरळु" इति । मानवाः अङ्गुलीषु [[अङ्गुलीयकम्]] अपि धरन्ति ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.medicinenet.com/image-collection/finger_anatomy_picture/picture.htm अङ्गुली]
 
[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
"https://sa.wikipedia.org/wiki/अङ्गुली" इत्यस्माद् प्रतिप्राप्तम्