No edit summary
No edit summary
पङ्क्तिः ११:
 
[[विकिपीडिया:विचारमण्डपम् (विविधविषयाः)#साहाय्यं सहाय्यं वा शुद्धम्|अत्र]] स्वीयः अभिप्रायः लिख्यताम् इति निवेद्यते । -<span style="border:2px dashed DarkOrange;padding:0.25em; margin:0.1em; text-shadow:4px 4px 4px Gray;font-size=100%;">ले, [[योजकः:NehalDaveND|<font color="DarkOrange">''NehalDave''</font>]]<font color="#FF7F50">'''ND'''</font></span> ०४:०४, २२ मार्च २०१४ (UTC)
 
== लेखस्य शीर्षकम् ==
 
सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन '''सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति''' । अतः अहं विनतिं कुर्वन् अस्मि यत्, '''"[[विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम्]] एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु"''' इति । <span style="border:3px dashed DarkOrange;"><span style="color:green;">ॐ</span>[[योजकः:NehalDaveND|<u>'''<span style="color:orange;">NehalDaveND</span>'''</u>]] ([[योजकसम्भाषणम्:NehalDaveND|<span style="color:blue;">✉✉</span>]]) </span> १२:०४, २० जुलाई २०१४ (UTC)
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Ganesh_Paudel" इत्यस्माद् प्रतिप्राप्तम्