स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-शुभा (चर्चा) १३:५०, १० जनुवरि २०१४ (UTC)

अपि कुशलम्? सम्पादयतु

संस्कृतविकिपीडियायां भवता कार्यं क्रियमाणमस्ति इत्येतत् महते सन्तोषाय । कृपया अनुवर्त्यताम् । अत्र कार्यकरणाय नेपालस्थानां कश्चन गणः निर्मितः भविष्यति चेत् बहु समीचीनं भवति । ते आदौ नेपालसम्बद्धानां विषये एव अधिकम् अवधानं दातुम् अर्हन्ति । भवतः उत्साहः अस्मानपि प्रेरयन्नस्ति । धन्यवादः । - शुभा (चर्चा) १३:५०, १० जनुवरि २०१४ (UTC)

पूर्वाञ्चल-सिक्किमराज्यविषये सम्पादयतु

भवान् नेपालतः इति योजकपृष्ठं दृष्ट्वा ज्ञातं मया, यदि शक्यते कृपया सिक्किमराज्यस्य, तस्य राज्यस्य मण्डलानां विषये च ये लेखाः लिखिताः सन्ति तान् पश्यतु । यदि नामविषये परिष्काराः करणीयाः तर्हि सूचयतु कृपया । धन्यवादाः ।

विचारमण्डपम् सम्पादयतु

अत्र स्वीयः अभिप्रायः लिख्यताम् इति निवेद्यते । - Shubha (चर्चा) ०५:१५, ३ मार्च् २०१४ (UTC)उत्तर दें

साहाय्यं सहाय्यं वा शुद्धम् सम्पादयतु

अत्र स्वीयः अभिप्रायः लिख्यताम् इति निवेद्यते । -ले, NehalDaveND ०४:०४, २२ मार्च २०१४ (UTC)

लेखस्य शीर्षकम् सम्पादयतु

सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति । अतः अहं विनतिं कुर्वन् अस्मि यत्, "विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम् एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु" इति । NehalDaveND (✉✉) १२:०४, २० जुलाई २०१४ (UTC)

देवनागरी लिपी प्रयोग करने वाले सदस्य नामो के प्रती साझा निती सम्पादयतु

नमस्ते,

अबतक user names खाता प्रयोक्ता नाम हर विकिप्रकल्प मे अलग अलग हो सकते थे एक ही नामका प्रयोक्ता/सदस्य खाता हिंदी और मराठी विकिपीडीयापर अलग अलग व्यक्ती प्रयोग मे रख सकते थे। इस १५ सितंबर २०१४ से user names के लिए मेटापरसे एकीकृत प्रणाली का उपयोग किया जा रहा है।


देवनागरी लिपी प्रयोग करते हुए सदस्यनामो का निर्माण अबतक तो बहोत अधीक नही है । फिरभी भविषय मे देवनागरी लिपी प्रयोग करने वाले विकिप्रकल्पो के सदस्य गण के सामने आनेवाली समस्याओंको समझने और सुलझाने मे सहायता हो इसलिए एक अनौपचारीक वार्ता अस्थायी रुप से मेटा स्थीत मेरे meta:User talk:Mahitgar पन्ने पर शुरु की है। देवनागरी लिपी प्रयोग करने वाले विकिप्रकल्पो प्रतिनिधीओ कि प्राथमीक सहमती से हमे साझा दिर्घकालीक नितिपर विचार विमर्श करना संभव हो सकेगा इस वार्ता हेतू आपके सुझाव प्राप्त करना चाहता हुं ।

Mahitgar (चर्चा) ०६:२२, १७ सितम्बर २०१४ (UTC)

भवते सुवर्णतारकम्! सम्पादयतु

  मौलिकसुवर्णतारकम्
नेपाल-देशे संस्कृतकार्यशालां कृत्वा भवता अतीव उत्कृष्टं कार्यं कृतम् अस्ति। सहयोगिभिः सह भवतः प्रयासः अतीव श्लाघ्यः वर्तते। एवमेव अग्रे सरतु। साहाय्यम् अपेक्षते चेत् यदा कदापि मे सम्पर्कं कर्तुं प्रभवति। अस्तु। ॐNehalDaveND १३:३५, ४ मार्च २०२० (UTC)
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Ganesh_Paudel&oldid=451395" इत्यस्माद् प्रतिप्राप्तम्