"कृष्णदेवरायः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Underlinked|date=जनुवरि २०१४}}
{{Infobox monarch
 
|name = Krishnadevaraya
[[Image:Vijayanagara.jpg|thumb|200px|right|'''महाराजः कृष्णदेवरायः''']]
|title = Emperor of [[Vijayanagara Empire]]
 
|image = Vijayanagara.jpg
|caption = A bronze statue of Emperor Krishnadevaraya
|reign = 26 July 1509–1529
|religion = [[Hinduism|Hindu]]
|othertitles =
|native_lang1 = [[Kannada language|Kannada]],<br>[[Tulu language|Tulu]],<br>[[Telugu language|Telugu]]
|native_lang1_name1=
|predecessor =[[Viranarasimha Raya]]
|successor =[[Achyuta Deva Raya]]
|suc-type =
|heir =
|queen = Chinna Devi<br>Tirumala Devi<br>Annapurna Devi
|consort =
|spouse 1 =
|issue =
|dynasty =[[Tuluva Dynasty]]
|royal anthem =
|father =[[Tuluva Narasa Nayaka]] The chieftain of Bunts
|mother =
|birth_date = 16 February 1471
|birth_place =Hampi, Karnataka
|death_date =1529
|death_place =
|date of burial =
|place of burial =Hampi, Karnataka
|}}
'''कृष्णदेवरायः''' [[विजयनगर]] साम्राज्यस्य [[तुळुवा]] वंशस्य राजा आसीत्। भारतीयेतिहासे प्रख्यातं विजयनगरसाम्राज्यम् । तस्य पालकः कश्चित् सुसम्पन्नः राजा आसीत् । सः स्वपराक्रमेण बलयुक्तं शत्रुसैन्यं जित्वा अपि, पुनः शत्रौ दयागुणं दर्शयति स्म । अतः सः चक्रवर्ती उत्तमः, योग्यः परिपालकः प्रजारञ्जकश्च इति कीर्तितः आसीत् । तस्य काले हम्पिनगरस्य वीथीषु रत्नानि, वज्राणि च जूर्णानि, धान्यानि इव विक्रीण्ते स्म । धर्मस्य, ललितकलानां च उदारभावेन आश्रयं कल्पितवान् आसीत् सः रसिकः । स्वयं महाकविः सन् अपि परकवितानुरागी आसीत् सः ।
नगरे आपणेषु यथा सामान्यवणिजः धान्यस्य विक्रयणं कुर्वन्ति तथा एतद्देशीयाः वणिजः रत्नानि वज्राणि राशीकृत्य तेषां विक्रयणं कुर्वन्ति स्म । तस्य राज्ये रात्रिसमयेऽपि युवतयः आभरणानि धृत्वा विना भयम् एकाकिन्यः एव सञ्चरन्ति स्म ।
अन्यदेशेभ्यः आगताः यात्रिणः तस्य राज्यम् एवम् आसीदिति स्वग्रन्थेषु उल्लिखितवन्तः सन्ति । तेन ज्ञायते तत् राज्यं कियत् धनवत्, राजा च कियान् समर्थः आसीत् इति ।
सः प्रभुः एव श्रीकृष्णदेवरायः विजयनगरसाम्राज्यस्य चक्रवर्ती ।[[File:Vijayanagara-empire-map.svg|thumb|left|'''विजयनगरसाम्राज्यस्य विस्तारः''']]
 
श्री कृष्णदेवराय जाति रेड्डी
 
==बाह्यसम्पर्कतन्तुः==
"
* [http://www.sreekrishnadevaraya.blogspot.in/ Sreekrishnadevaraya history]
* [http://www.vepachedu.org/krishnarayalu.htm The Golden Era of Telugu Literature] from the Vepachedu Educational Foundation
* [http://www.tirumala.org/maintemple_tour_pratima.htm Krishnadevaraya's complex at Tirupati]
* [http://www.tirumala.org/pg_history.htm Statutes of Krishnadevaraya and his wives at Tirupati.]
* [http://www.vijayanagaracoins.com/htm/krishna.htm Gold coins issued during Krishnadevaraya's reign]
* [http://www.gutenberg.org/etext/3310 A Forgotten Empire (Vijayanagar): a contribution to the history of India]
 
[[वर्गः:ऐतिहासिकराजाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/कृष्णदेवरायः" इत्यस्माद् प्रतिप्राप्तम्