"केदारनाथः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name = Kedarnath
| native_name =
| native_name_lang =
| other_name =
| settlement_type = town
| image_skyline = Kedarnath View1.jpg
| image_alt =
| image_caption = Kedarnath
| nickname =
| image_map =
| map_alt =
| map_caption =
| pushpin_map = India Uttarakhand
| pushpin_label_position =
| pushpin_map_alt =
| pushpin_map_caption =
| latd = 30.73
| latm =
| lats =
| latNS = N
| longd = 79.07
| longm =
| longs =
| longEW = E
| coordinates_display = inline,title
| coordinates_format = dms
| subdivision_type = Country
| subdivision_name = India
| subdivision_type1 = [[States and territories of India|State]]
| subdivision_name1 = [[Uttarakhand]]
| subdivision_type2 = [[List of districts of India|District]]
| subdivision_name2 = [[Rudraprayag district|Rudraprayag]]
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| government_type =
| governing_body =
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 =
| elevation_footnotes =
| elevation_m = 3553
| population_total = 479
| population_as_of = 2001
| population_rank =
| population_density_km2 = auto
| population_demonym =
| population_footnotes =
| demographics_type1 = Language
| demographics1_title1 = Official
| demographics1_info1 = [[Hindi language|Hindi]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = <!-- [[Postal Index Number|PIN]] -->
| postal_code =
| registration_plate =
| website =
| footnotes =
}}
[[File:Kedarnath 2.jpg|left|thumb|'''केदारनथमन्दिरम्''']]द्वादश ज्योतिर्लिङ्गेषु अन्यतमम् अस्ति केदारेश्वरमन्दिरम् । एतदेकं प्राचीनं शिवक्षेत्रम् । केदारनाथः यत्र अस्ति हिमालयस्य तं भागं "रुद्रहिमालयः” इति वदन्ति । अयं पर्वतः "सुमेरुपर्वतः” "पञ्चपर्वतः” इत्यपि उच्यते । अत्र रुद्रहिमालयः, विष्णुपुरी, ब्रह्मपुरी, उद्गरिकान्ता, स्वर्गारोहणम् इति पञ्च पर्वताः सन्ति । अतः एव अस्य नाम "पञ्चपर्वतः” इति । [[गन्धमादनः]] [[रुद्रहिमालयः|रुद्रहिमालयस्य]] कश्चन भागः ।
नरनारायणमन्दिरस्य गोपुरं स्वर्णनिर्मितमस्ति । ४५ पादपरिमितोन्नतप्रदेशे गर्भगृहे सिंहासनस्योपरि शालग्रामशिलायाः पूर्वाभिमुखः श्रीनारायणविग्रहः अस्ति । योगमुद्रास्थितः किरीटधारी पद्मासनस्थः बदरीनाथः अस्ति। अस्मिन् स्थाने स्थितं शिवक्षेत्रं ब्रह्मकपालनाम्ना निर्दिश्यते । [[वेदव्यासः|वेदव्यासमहर्षिः]] अत्र स्थितवान् । श्री [[शङ्कराचार्यः]] अत्रैव स्थित्वा भाष्यग्रन्थान् रचितवान् । श्रीमन्मद्वाचार्यः बदरीनाथे एव समाधिस्थः अभवत् इति जनानां विश्वासः । महर्षिः श्री [[वेदव्यासः]] [[महाभारतम्]] अत्रैव रचितवान् [[गणपतिः]] अत्रैव तत् लिखितवान् इति विश्वासः। वेदव्यासेन अष्टादशपुराणानि अपि अत्रैव प्रणीतानि । बदरिकाश्रमतः अष्टकि.मी. दूरे ४०० पादपरिमितोन्नतात् स्थानात् पतता जलेन सुन्दरजलपातः निर्मितः। अस्य नाम वसुधारा जलपातः इति । [[हृषीकेशः|हृषीकेशतः]] रुद्रप्रयागपर्यन्तम् आगत्य अग्रे '''केदारनथक्षेत्रं''' गन्तुं शक्यते । एतत् हृषीकेशतः २४० कि.मी. दूरेऽस्ति । सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । '''केदारनाथप्रदेशं''' रुद्रहिमालयः इति कथयन्ति । सुमेरुपर्वतः गन्धमादनगिरिः च अस्यैव भागौ स्तः । '''केदारनाथक्षेत्रं''' [[द्वादश ज्योतिर्लिङ्गानि|द्वादशज्योतिलिङ्गक्षेत्रेषु]] अन्यतमम् अस्ति । नरनारायणानां प्रार्थनया [[शिवः]] अत्र ज्योतिर्लिङ्गरूपेण स्थितवान् इति [[शिवपुराणम्|शिवपुराणे]] अस्ति । एतत् हैन्दवानां परमपवित्रं श्रद्धाकेन्द्रम् । केदारनाथस्य समीपे मन्दाकिनीनद्याः उगमस्थानमस्ति । '''केदारनाथस्य''' क्षेत्रं सागरस्तरतः ११७०० पादपरिमितौन्नत्ये स्थले अस्ति । केदारनाथमन्दिरे बृहच्छिला एव शिवलिङ्गमिति आराध्यते। [[गौरीकुण्डः]] इति पवित्रजलवापी अस्ति । श्री[[शङ्कराचार्यः]] केदारनाथक्षेत्रे कैवल्यम् अवाप्नोत् । एतत् स्थलं भक्ताना यात्रास्थलं , प्रकृतिप्रियाणां साहसप्रियाणां एतत् प्रियं दर्शनीयस्थानम् ।
Line १६ ⟶ ७८:
[[शिवपुराणम्|शिवपुराणस्य]] [[कोटिरुद्रसंहिता|कोटिरुद्रसंहितायां]] केदारेश्वरसम्बद्धा काचित् कथा अस्ति । नरनारायणौ बदरिकाश्रमे तपः आचरन्तौ आस्ताम् । तौ तदवसरे शिवस्य पार्थिवलिङ्गस्य पूजां कुर्वन्तौ आस्ताम् । तयोः तपसा तुष्टः शिवः प्रत्यक्षः जातः । तदा नरनारायणौ शिवं "ज्योतिर्लिङ्गरूपेण अत्रैव निवसतु” इति प्रार्थितवन्तौ । तदनुगुणं केदारे शिवः केदारेश्वरनाम्ना अतिष्ठत् ।
 
===भूमार्गः===
डेह्राडूनतः [[बदरीनाथः|बदरीनाथक्षेत्रं]] ३३६ कि.मी. जोषिमठः १८७ कि.मी. दूरे च भवतः । वाहनैः गन्तुं शक्यते किन्तु पर्वतकन्दरप्रदेशः इति कारणेन जागरूकैः भाव्यम् ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.badarikedar.org/kedarnath.aspx केदारनाथः]
 
{{१२ ज्योतिर्लिङ्गानि}}
 
Line २४ ⟶ ९१:
[[वर्गः:उत्तराखण्डस्य तीर्थक्षेत्राणि]]
[[वर्गः:उत्तराखण्डस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
"https://sa.wikipedia.org/wiki/केदारनाथः" इत्यस्माद् प्रतिप्राप्तम्