"आयतनम्" इत्यस्य संस्करणे भेदः

केनचिद् वस्तुना नभसि यावत् स्थानम् आवृतं भवति... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ३०:
 
यदा पिण्डः पूर्णरूपेण जले निमज्रति तदा जलस्य अवतलतलं दृष्ट्वा जलायतनं परिज्ञायते । द्वितीयातनात् प्रथमायतनस्य ऊनीकरणात् पिण्दस्य आयतनं विज्ञायते । यदि चेत् पिण्डः कश्चिद् द्रावकमयः पदार्थः कार्कनामकः पदार्थो वा भवेत् तर्हि कयाचिद् दीर्घसूचिकयाः तं जले निमज्ज्य आयतनं लक्ष्यते । निमज्जकनामकेन (sinker) केनचिद् धारुखण्डेन सह आबध्दय कार्क जले निमज्ज्यते ।प्रथमं केवलं निमज्जकस्य आयतनं ज्ञायते तदनु कार्कनिमज्जकयोरुभयोर आयतनं उपलभ्यते । कार्कनिमजकयोरुभयोर् आयतनात् निमज्जकमात्रस्य आयतनम् ऊनीकृत्य कार्कस्य आयतनम् उपलभ्यते ।
 
[[वर्गः:भौतिकविज्ञानम्]]
"https://sa.wikipedia.org/wiki/आयतनम्" इत्यस्माद् प्रतिप्राप्तम्