"बाल गङ्गाधर तिलक" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २९:
==तिलकोत्तरवर्षाणि==
तिलकमहोदयः गान्धिमहात्मनः अहिंसात्मकं सत्याग्रहं दूषयति स्म । कदाचित् क्रान्तिकारीति परिगणितः कालान्तरेण प्रौढविचारशीलः इति प्रसिद्धः अभवत् । स्वातन्त्र्यान्दोलनं सामान्यजनानां समीपं नीतवान् अयं तिलकमहोदयः स्वातन्त्र्यसमरस्य जनकः इत्येव प्रथितः । भारतीयसंस्कृतेः इतिहासस्य धर्मस्य च विषये लेखनेन भारतीयानां देशभक्तिं जागरितवान् । तिलकमहोदयं राजकीयस्य आध्यात्मिकस्य च नायकः इति एतस्मिन् विषये महात्मा गान्धिः अस्य उत्तराधिकारी इति च जनाः भावयन्ति स्म । यदा बालगङ्गाधर तिलकः क्रि.श१९२०तमे वर्षे दिवङ्गतः तदा सम्मिलितानां द्विलक्षजनानां मध्ये गान्धिमहात्मा उक्तवान् यत् 'अयं आधुनिकभारतस्य जनकः' इति । तिलकमहोदयः दृढहिन्दुत्वस्य प्रतिपादकस्य [[विनायक दामोदर सावर्कर्]]महोदयस्य आराध्यः देवः अभवत् ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.saadigitalarchive.org/search/bal%20gangadhar%20tilak Bal Gangadhar Tilak materials in the South Asian American Digital Archive (SAADA)]
* [http://books.google.com/books?id=z0PhaNcSr_UC Full and authentic report of the Tilak trial (1908) being the only authorised verbatim account of the whole proceedings with introduction and character sketch of Bal Gangadhar Tikak: Together with press opinion], 1908, Narsinha Chintaman Kelkar
* [http://geogebratube.org/student/m24345 Antiquity of the Hindu Calendar, an interactive aid to understanding "The Orion" by Bal Gangadhar Thilak] by Kishore S Kumar
* {{Cite EB1922|Tilak, Bal Gangadhar|short=x}}
 
==आकराः==
Line ३६ ⟶ ४२:
 
[[वर्गः:भारतीयस्वातन्त्र्ययोधाः‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:महाराष्ट्रस्य व्यक्तयः]]
"https://sa.wikipedia.org/wiki/बाल_गङ्गाधर_तिलक" इत्यस्माद् प्रतिप्राप्तम्