"राहुल द्रविड" इत्यस्य संस्करणे भेदः

{{Infobox cricketer | name = राहुल द्रविड | image = Rahul Dravid at GQ M... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १०७:
}}
'''राहुल शरद द्राविड''' (जननम् - जनवरि २२, १९७३) भारतीयक्रिकेट् क्रीडापटुः एषः एकस्मिन् समये समूहस्य नायकः अपि आसीत् । मूलतः एषः मध्यप्रदेशीयः किन्तु पूर्णतया कन्नडीयः । टेस्ट्-क्रिकेट्मध्ये दशसहस्रात् अपि अधिक-रन् कृतवत्सु एषः तृतीयः भारतीयः । सचिन् तेण्डूल्कर, सुनिलगवास्कर च अन्यतमौ । २००७ तमस्य वर्षस्य फेब्रवरी-मासस्य २४ तमे दिनाङ्के प्रचलितायाम् अन्ताराष्ट्रियक्रीडायां दशसहस्रात् अधिक-रन् प्रान्तवत्सु अयं षष्टः । एषः २००५ तमस्य वर्षस्य अक्टोबर् मासे भारतीय-क्रिकेटगणस्य नायकस्थानं प्राप्तवान् । २००७ तमे वर्षे सप्टेम्बर् मासे तत् स्थानं त्यक्तवान् । ततः राहुल् द्राविड इदानीम् इण्डियन् प्रीमियर लीग इत्यस्मिन्, बेङ्गलूरु रायल् यालेञ्जरस् इति समूहे वर्षद्वयं “ऎकान् क्रीडापटुः” भूत्वा, इदानीं जैपुरक्षेत्रस्य समूहे क्रीडति । २००० तमे वर्षे “विसडन् क्रिकेटर्” इति गौरवं प्राप्तवान्, २००८ तमे वर्षे वर्षस्य ऎ. सि. सि. क्रिकेट पटुः, वर्षस्य टेस्ट् क्रीडापटुः इत्यपि पुरस्कारम् एषः प्राप्तवान् । राहुल् द्राविड टेस्ट क्रिकेट मध्ये अत्यधिकक्याचर (२२०) अस्ति ।
 
[[वर्गः:भारतीयक्रिकेट्-क्रीडापटवः]]
"https://sa.wikipedia.org/wiki/राहुल_द्रविड" इत्यस्माद् प्रतिप्राप्तम्