"नाटकम् (रूपकम्)" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा नाटकम् इति पृष्ठम् नाटकम् (दशरूपकम्) इत्येतत् प्रति चालितं, अनुप्रेषणेन...
पङ्क्तिः १५:
 
केचित्पुनः गोपुच्छाग्रसमानतया भवेदित्यस्य ’यथा गोपुच्छं मूले मूले पीनं भवति अग्रे अग्रे तु कृशं तथा नाटके अङ्का आदौ आदौ महन्तो भवन्ति अन्ते अन्ते तु लघवः’ इत्येवं विवरणं कुर्वन्ति ।
 
[[वर्गः:अलङ्कारशास्त्रम्]]
"https://sa.wikipedia.org/wiki/नाटकम्_(रूपकम्)" इत्यस्माद् प्रतिप्राप्तम्