"राष्ट्रियसंस्कृतसंस्थानम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९:
 
भारतशासनमानवसंसाधनविकासमन्त्री पदेन संस्थानस्य कुलाध्यक्षः भवति । कुलपतिः संस्थानस्य प्रमुखः शैक्षणिकप्रशासनिकाधिकारी भवति । २८ आगष्ट्मासस्य [[१९९६]] संस्कृतदिवसे संस्थानेन स्वकीये नवीनभवने कार्यं प्रारब्धम् । साम्प्रतं संस्थानस्य नव[[देहली]]स्थमुख्यालयमतिरिच्य समग्रे [[भारतम्|भारते]] दशपरिसराः वर्तन्ते । भवनमिदं पुस्तकालयः, सङ्गणककेन्द्रं सभागारः, अतिथिप्रकोष्ठः, विक्रयविभाग, भाषानुशीलनकेन्द्रम् इत्यादिभिः प्रसरति । इतः एव [[भारतसर्वकारः|भारतसर्वकारस्य]] मानवसंसाधनमन्त्रालयसाहाय्येन [[संस्कृतम्|संस्कृतस्य]] सर्वविधं क्रियाकलापं सम्पादयति । आचार्यः [[रामकरणशर्मा]] संस्थानस्य संस्थापकः निदेशकः आसीत् ।
== कुलपतयः ==
# आचार्य. वेम्पटिकुटुम्बशास्त्री (2002-08)
# आचार्य. राधावल्लभत्रिपाठी (2008-13)
==राष्ट्रियसंस्कृतसंस्थानस्य परिसराः==
अस्य मानितविश्वविद्यालयस्य 11 परिसराः वर्तन्ते। एतेषु 10 परिसरेषु विविधशास्त्राणाम् अध्ययनमध्यापनञ्च प्रचलति। गङ्गानाथझापरिसरे तु केवलं शोधकार्यं मातृकासंपादनकार्यञ्च प्रचलति।
"https://sa.wikipedia.org/wiki/राष्ट्रियसंस्कृतसंस्थानम्" इत्यस्माद् प्रतिप्राप्तम्