"विकिपीडिया" इत्यस्य संस्करणे भेदः

निर्वाचितलेखेषु नान्तर्भवति
पङ्क्तिः ३:
'''विकिपीडिया''' तु कश्चन '''निःशुल्कः''', अन्तर्जालाधारितः, सहकारसम्भवः, बहुभाषात्मकः '''[[विश्वकोशः]]''' अस्ति। एषः तु विकिमीडिया फाउन्डेशन् इत्यनेन सम्बलितः वर्तते। अस्य १.५ कोटिप्रायाः लेखाः (आङ्ग्लभाषायां तु ३३ लक्षाधिकाः) अखिलसंसारवर्तिभिः स्वयंसेवकैः लिखिताः सन्ति सहकारेण। तथा च अस्य प्रायेण सर्वे अपि लेखाः येन केनापि जनेन सम्पादयितुं शक्यन्ते, येन अस्मिन् अन्तर्जालस्थले सम्पर्कः सम्प्राप्तुं शक्यते।
विकिपीडिया तु २००१ तमे वर्षे '''जिम्मी वेल्स''' महोदयेन, '''लैरी सैंगर''' महोदयेन च विमुक्ता आसीत्। अद्यत्वे एषा हि अन्तर्जाले बृहत्तमा तथा च सर्वाधिकलोकप्रिया सामान्यसन्दर्भकृतिः वर्तते।
 
[[वर्गः:विकिपीडिया]]
"https://sa.wikipedia.org/wiki/विकिपीडिया" इत्यस्माद् प्रतिप्राप्तम्