"अनुशासनम्" इत्यस्य संस्करणे भेदः

आनुकूलम्
पङ्क्तिः १:
'अनुशासनम्' अर्थात् कस्य शासनस्य अनुकूलम्आनुकूलम् आयरणम्। यॆ आदिः नियमाः वा ऋषिभिः मुनिभिः रचिताः अथवा नितिनिर्धारकैः विद्वज्जनैः, स्वीकृताः तॆषाम् परिपालनम् एव अनुशासनम् भवति।
 
संसारॆ सर्वॆषु क्षॆत्रॆषु कॆचन नियमाः निर्धारयन्ति। तॆषां पालनं अत्यावश्यकं भवति। गृहॆ, विद्यालयॆ, कार्यालयॆ, मार्गॆ, क्रिडाक्षॆत्रॆ यानॆ इत्यादयः सर्वत्र अनुशासनम् आवश्यकं भवति।
पङ्क्तिः ९:
दॆशस्य व्यवस्था अपि अनुशासनॆन नियमतिः भवति। दॆशस्य संविधानॆ कॆचन नियमाणाम् विधानं अस्ति। यस्य पालयित्वा दॆशव्यवस्था विधिप्रकारॆण चालयति। अनुशासनस्य अभावॆ सर्वत्र अराजकता प्रसरयति।
 
अतः एतत् आवश्यकं भवति यत् सर्वॆपि अनुशासनॆन एव कार्य कुर्वन्तु। तर्हि एतस्मिन् संसारॆ सर्वत्र शान्तिं भवति।'अनुशासनम्' अर्थात् कस्य शासनस्य अनुकूलम्आनुकूलम् आयरणम्। यॆ आदिः नियमाः वा ऋषिभिः मुनिभिः रचिताः अथवा नितिनिर्धारकैः विद्वज्जनैः, स्वीकृताः तॆषाम् परिपालनम् एव अनुशासनम् भवति।
 
संसारॆ सर्वॆषु क्षॆत्रॆषु कॆचन नियमाः निर्धारयन्ति। तॆषां पालनं अत्यावश्यकं भवति। गृहॆ, विद्यालयॆ, कार्यालयॆ, मार्गॆ, क्रिडाक्षॆत्रॆ यानॆ इत्यादयः सर्वत्र अनुशासनम् आवश्यकं भवति।
"https://sa.wikipedia.org/wiki/अनुशासनम्" इत्यस्माद् प्रतिप्राप्तम्