"वितुन्नः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
--[[User:Shridhar V Hegde|Shridhar V Hegde]] ([[User talk:Shridhar V Hegde|चर्चा]]) १२:४८, २२ अप्रैल २०१५ (UTC){{taxobox
{{taxobox
|regnum = Plantae
|unranked_divisio = [[Angiosperms]]
पङ्क्तिः २१:
:५. बीजानि घृष्ट्वा कृतस्थ लेपस्य अञ्जनवत् नेत्रे उपयुज्यते चेत् नेत्ररोगाः शाम्यन्ति ।
[[Image:Silver cockscomb (Celosia argentea) in Hyderabad, AP W IMG 7949.jpg|thumb|left|वितुन्नसस्यानि]]
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.ces.ncsu.edu/depts/hort/consumer/factsheets/annuals/plumedcelosia.html General Information]
* [http://database.prota.org/dbtw-wpd/exec/dbtwpub.dll?AC=QBE_QUERY&BU=http%3A%2F%2Fdatabase.prota.org%2Fsearch.htm&TN=PROTAB~1&QB0=AND&QF0=Species+Code&QI0=Celosia+argentea&RF=Webdisplay PROTAbase on ''Celosia argentea'']
 
[[वर्गः:सस्यानि]]
[[वर्गः:औषधीयसस्यानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
"https://sa.wikipedia.org/wiki/वितुन्नः" इत्यस्माद् प्रतिप्राप्तम्