"रावणः" इत्यस्य संस्करणे भेदः

शिरश्छेदः
पङ्क्तिः ३७:
 
==रावणस्य दशशिरः==
[[रामायणम्|रामायणे ]] रावणस्य दशशिरविषये चर्चा अस्ति । सः कृष्णपक्षस्य आमावास्यायाम् युद्धार्थं गतवान् । प्रतिदिनं तस्य शिरः एकैकशः क्रमशः शिरच्छेदःशिरश्छेदः अभवत् । अन्ततः शुक्लपक्षदशम्याम् अस्य वधः अभवत् । रामचरितमानसे एवं वर्णनमस्ति यत् रामः बाणेन कर्तिते मुण्डे पुनः नूतनं मुण्डम् अङ्कुरति स्म । वास्तवे अस्य दशशिरांसि कृत्रिमानि आसन् । राक्षसीयमायया एषः सिरां सि सृजति स्म । अपिच तस्य दशशिरांशि आसन् नाम एकस्मिन् शिरसि एव दशानां बुद्धिः, कार्ययोजनायाः क्षमता, कौशलं , निर्णयसामर्थ्यं च आसन् इति भावः ।
 
==बाह्यानुबन्धः==
"https://sa.wikipedia.org/wiki/रावणः" इत्यस्माद् प्रतिप्राप्तम्