"विष्णुः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १३:
::धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥
तेन दश अवताराः गृहीताः । ते
*मत्स्यः - प्रलयसमये नारायणः हयग्रीवम्हयग्रीवनामकं राक्षसं हत्वा जीविनः अपालयत्।
*कूर्मः - कूर्मावतारे विष्णुः समुद्रमन्थने देवान् उपाकरोत्।
*वराहः - हरिः वराहरूपेण आविर्भूय हिरण्याक्षं हत्वा भुवम् अरक्षत्।
"https://sa.wikipedia.org/wiki/विष्णुः" इत्यस्माद् प्रतिप्राप्तम्