"बृहत्संहिता" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २२:
*४२. नक्षत्रराश्यानुगुण्येन वित्तस्फातिः, महार्घता, मौल्यह्रासश्च ।
*४३.इन्द्रध्वजनिर्माणविधानं, तन्महिमानश्च ।
*४४. देवताविग्रहाः, तथा, वह्नि- [[तरुः|वृक्ष]] -स्तम्बकरि-वृष्टि –जल– [[जलम्|जल]] -प्रसूतिसमय-चतुष्पादिपशु –वायु ध्वजानाम् आकस्मिकानि वैपरीत्यानि च ।
*४७. आकाशकायानां दर्शनेन ज्ञातव्यं राष्ट्रभवितव्यम् ।
*४७. पुष्ये मासि राजभिरनुष्ठातव्यो मङ्गलस्नानाचारः ।
"https://sa.wikipedia.org/wiki/बृहत्संहिता" इत्यस्माद् प्रतिप्राप्तम्