"पर्वताः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
:पयोधि तर्णकपदं पर्वतं सिकतामयम् ।
:पातालं च स्थलीपृष्ठं प्रैक्षतामितविक्रमः ॥ याद-२२-५१
'''पर्वतः''' सीमिते भूप्रदेशे शिखररूपेण स्थितः महा भूराशिः एव पर्वतः । समुद्रस्तरम् आधारीकृत्य स्थितः अत्युन्नतः पर्वतः नाम मौण्टेवरेस्ट्(८,८४८ मी (२९,०२९ पादमितम्)) एशियाखण्डे हिमालये[[हिमालयः|हिमाल]]ये वर्तते । सौरमण्डले अत्युन्नतः पर्वतः नाम '''ओलिम्पस् मान्स्''' (२१,१७१ मी (६९,४५९ पादमितम्)) मङ्गलग्रहे विद्यते ।
एशियाखण्डे ६४%, युरोपखण्डे २५%, दक्षिणामेरिकाखण्डे २२%, आस्ट्रेलियाखण्डे १७%, आफ्रिकाखण्डे ३% भागाः पर्वतप्रदेशाः । भूमौ २४% पर्वतभागाः । १०% जनाः पर्वतीयप्रदेशे निवसन्ति । जगतः बह्व्यः नद्यः पर्वतमूलाः । ५०% मानवाः पर्वतजलमेव अवलम्बन्ते जीवनाय ।
 
==बृहत्पर्वताः==
सप्तशतमीटर्तः अपि उन्नताः शताधिकाः पर्वताः एषियाखण्डे एव सन्ति । तेषु बहवः हिमालयपर्वतश्रेण्याम् एव सन्ति । कस्मिंश्चिदन्यखण्डे एतावन्तः उन्नतपर्वताः न सन्ति । यूरोपखण्डस्य[[यूरोप्| यूरोप]]खण्डस्य उन्नतः शिखरः रषियादेशे स्थितः मौण्ट् एल्ब्रस् इति। एष मौण्ट् [[एवरेस्ट् शिखरम्| एवरेस्ट्]] शिखरस्य अपेक्षया ३००० मीटर् न्यूनः अस्ति ।
विविधेषु खण्डेषु स्थिताः अत्युन्नताः पर्वताः
{| class="wikitable"
"https://sa.wikipedia.org/wiki/पर्वताः" इत्यस्माद् प्रतिप्राप्तम्