"पौडीगढवालमण्डलम्" इत्यस्य संस्करणे भेदः

p|ɔː|d|ɪ|g|ə|d|h|ə|v|aː|l|ə|m|ə|n|d|ə|l|ə|m
पङ्क्तिः ५४:
[[चित्रम्: Paurichart.png|left|250px|]]
 
पौडीगढवालमण्डलस्य जनसङ्ख्या(२०११) ६,८७,२७१६८६ ५२७<ref name=districtcensus>{{cite web | url = http://www.census2011.co.in/district.php | title = District Census 2011 | accessdate = 2011-09-30 | year = 2011 | publisher = Census2011.co.in}}</ref>अस्ति । अत्र ३,२६,८२९ पुरुषाः, ३,६०,४४२ स्त्रियः, ८३,९०१ बालकाः (४४,०५५ बालकाः, ३९,८४६ बालिकाः च) सन्ति {{citation needed}}। अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -१.४१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-११०३ अस्ति । अत्र साक्षरता ८२.०२% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९२.७१% स्त्री – ७२.६०% अस्ति ।
 
== उपमण्डलानि ==
"https://sa.wikipedia.org/wiki/पौडीगढवालमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्