"कौशिकी नदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४१:
| discharge1 =
<!-- *** Source *** -->
| source_name = [[Sunइन्द्रावती]], Kosi[[सुनकोशी]], [[Arunतामाकोशी]], River[[भोटेकोशी]], Tibet-Nepal|Arun[[लिखु]], [[अरुण]] and [[Tamur River|Tamurतमोर]] form Saptakoshi
| source_location = Tribenighat
| source_district =
पङ्क्तिः ९०:
}}
 
[[File:Koshi.jpg|thumb|Kosi Barrage]]कोशी सेतुवन्ध(कौशिकीजलावसेचनम्)]]
 
'''सप्तकौशिकी नदी''' नेपालदेशस्य सर्वेभ्यांसर्वेषु विशालनद्या हस्ति। सा चिनदेशस्य स्वशासित तिब्बत प्रदेशात् निसृत्य नेपालदेशस्य उत्तरतः दक्षिणस्यां वहति । विहारस्य कटिहारमण्डलान्तर्गते कुर्सेलास्थानसमीपे इयं गङ्गायां मिलति । सप्तनद्याः समागमेन सप्तकौशिकीति नाम्ना इयं विख्याता विद्यते । सप्तकौशिक्यां अभिव्यापका सप्तनद्यः - [[अरुणः]], [[वरुणः]], [[तमोरः]], [[सुनकोशी]], [[दुधकोशी]], [[तामाकोशी]] (भोटेकोशी) [[इन्द्रावती]] <ref name=Nayak96> Nayak, J. (1996). Sediment management of the Kosi River basin in Nepal. In: Walling, D. E. and B. W. Webb (eds.) Erosion and Sediment Yield: Global and Regional Perspectives. Proceedings of the Exeter Symposium July 1996. IAHS Publishing no. 236. Pp. 583–586.</ref>
पूर्वीय हिन्दूवैदिकधर्मसंस्कृतौ नद्याः अतीव महत्वपूर्णस्थानमस्ति । प्रातरुत्थाय भूमौ पादन्यासात् पूर्वं धरणीदेव्याः एतादृशवाक्येन क्षमां प्रार्थयन्ति हैन्दवाः ।
"https://sa.wikipedia.org/wiki/कौशिकी_नदी" इत्यस्माद् प्रतिप्राप्तम्