"चारमीनार्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) added Category:Stubs using HotCat
पङ्क्तिः १०:
प्रवेशकालः –प्रातः ९ वादनतः सायं ४ वादनं यावत् । सायङ्काले ७ वादनतः ९ वादनपर्यन्तं दीपोत्सवः भवति । गोपुराणि प्रकाशे अति सुन्दराणि भवन्ति ।
[[वर्गः:आन्ध्रप्रदेशस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/चारमीनार्" इत्यस्माद् प्रतिप्राप्तम्