"ठाणे" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६१:
==विशेषदर्शनीयस्थलानि==
ठाणाकेन्द्रीय कारागारं, ब्यप्टिस्ट् क्रिस्तालयः ,कौपीनेश्वरमन्दिरम्, तलावपाळी, उपवनसरोवरम्, चन्दनवाडेः ब्रह्मदेवालयः च । ‘तटाकानां नगरम्’ ‘(सरोवराणां नगरम् ’) इति ठाणा प्रसिद्धम् अस्ति । तत्र जलविहारसौलभ्यमपि विद्यते ।
 
[[वर्गः:महाराष्ट्रस्य प्रमुखनगराणि]]
"https://sa.wikipedia.org/wiki/ठाणे" इत्यस्माद् प्रतिप्राप्तम्