७६,१६१
सम्पादन
No edit summary |
(लघु) (added Category:महाराष्ट्रस्य प्रमुखनगराणि using HotCat) |
||
==विशेषदर्शनीयस्थलानि==
ठाणाकेन्द्रीय कारागारं, ब्यप्टिस्ट् क्रिस्तालयः ,कौपीनेश्वरमन्दिरम्, तलावपाळी, उपवनसरोवरम्, चन्दनवाडेः ब्रह्मदेवालयः च । ‘तटाकानां नगरम्’ ‘(सरोवराणां नगरम् ’) इति ठाणा प्रसिद्धम् अस्ति । तत्र जलविहारसौलभ्यमपि विद्यते ।
[[वर्गः:महाराष्ट्रस्य प्रमुखनगराणि]]
|