"नारायणगुरुः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Narayana Guru.jpg|thumb|200px|श्री नारायणगुरुः]]
[[केरळराज्यम्|केरळराज्ये]] जातिमतभेदः पराकाष्टतां गते काले '''नारायणगुरुः''' इति दार्शनिकः समाजसुधारकः उदीत्य समाजस्य तारमम्यं न्यूनीकर्तुं स्वजीवनं व्यतीतवान् । अनेन प्रतिपादितं तत्त्वं तु जगति एका एव जतिः एकम् एव मतम् एकः एव देवः इति । एषः संस्कृतभाषायाम् अपि पण्डितः आसीत् । केरळले समाजे अस्पृश्यता इति सामाजिकानर्थस्य परिहारं स्वस्य विशेषशैल्या दृष्टवान् । देशसेवा एव ईशसेवा इति उपदेशं दत्तवान् ।
 
==जन्म बाल्यं समाजसेवा==
[[केरळराज्यम्|केरळराज्यस्य]] तीया इति कुलस्य मदन् आसन्आसान्, कुट्टि अम्माळ् इति दम्पत्योः पुत्रः नारायणः । तदा केरळराज्ये नैकाः जातयः नैकानि मतानि आसन् । उन्नतजातिः नीचजातिः अस्पृश्यता इत्यादीनि सामाजिकानिष्टानि सर्वत्र जनान् पीडयन्ति स्म । तस्मिन् कालखण्डे एषः नारायणः अस्य समूलं विनाशाय शपथं कृतवान् । भगवतः नाम्नि प्राणिहत्या विरोधितवान् । सामाजिक विरोधाभासान् नियन्त्रितुम् अनेकानि अन्दोलनानि कृतवान् । समाजस्य नीचजातीयजननां मन्दिरप्रवेशनिषेधं विरुध्य आन्दोलनं विप्लवं वा न कृतवान् । किन्तु नूतनदेवालयान् निर्मितवान् यत्र सर्वेषां प्रवेशावकाशः कल्पितः । आकेरळं ६०सङ्ख्याधिकानि मन्दिराणि अस्थापयत् ।
 
==६०मन्दिराणां प्रतिष्ठापनम्==
"https://sa.wikipedia.org/wiki/नारायणगुरुः" इत्यस्माद् प्रतिप्राप्तम्