"मङ्गळूरु" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
No edit summary
पङ्क्तिः ३:
मङ्गलादेवि एतस्य नगरस्य देवी इति कारणतः नगरमेतत् स्वस्य नाम प्राप्तमस्ति इति विचारः अस्ति ।
अस्मिन् नगरॆ '''विमानस्थानकम्'' 15 कि मी दूरॆ केञारु इति स्थलॆ अस्ति। पूर्वम् बज्पॆ इति आसीत् । मङ्गलूरुसेण्ट्रल् [MAQ] तथा कङ्कनाडीजङ्क्षन् [MAJN] इति द्वे रैल् स्थानकॆ स्तः। द्वॆ नद्यौ स्त: नेत्रावती फल्गुणी (गुरुपुर) च । नगरस्य पश्चिमभागॆ अरेबियन् नाम समुद्र: वर्ततॆ ।
त्रय: राष्ट्रीयमार्गराष्ट्रीयमार्गा:[National Highway] अत्र सम्मिलन्ति । NH 66 [प्राक्तनसंख्या NH 17] दक्षिणस्त केरलराज्यस्य ऎडपल्लि (कोचिन् समीपम्) त: उत्तरास्त: पण्वेल् (महाराष्ट्रराज्यस्य मुम्बै समीपम्) मध्यॆ अस्ति। NH 75 [प्राक्तनसंख्या NH 48] मङलूरुत: पूर्वदिशि बेङलूरु प्रति वर्ततॆ । NH 13 [प्राक्तनसंख्या ] मङलूरुत: ईशान्यदिशि महाराष्ट्रराज्यस्य सोलापुर् प्रति वर्ततॆ ।
अत्र बहव: विद्यालया: सन्ति । वैद्यकीय विषयान् पाठयन्त: सन्ति ऎषु विद्यालयेषु :- 1. KMC Medical College 2. KS Hegde Medical College 3. Fr Muller Medical College 4. A J Shetty Medical College. तान्त्रिक (Engineering) विषयान् पाठयन्त: सन्ति ऎषु विद्यालयेषु :- 1. NITK Suratkal (Formerly KREC) 2. Canara College of Engineering 3. Srinivasa College of Engineering 4. Sahyadri College of Engineering 5. St. Joseph's College of Engineering, Vamanjoor 6. Vivekananda College of Engineering, Puttur.
 
"https://sa.wikipedia.org/wiki/मङ्गळूरु" इत्यस्माद् प्रतिप्राप्तम्