"चलच्चित्रम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
==स्वरूपम्==
मनोविनोदक्षेत्रेऽपि विज्ञानस्य प्रभावोऽविस्मरणीयः। चलचित्रं रूपकस्य एवं आधुनिकस्वरूपं विद्यते। रूपयतीति रूपकम्। तद्वपारोपातु रूपकम्। <br />
'''तद्रूपकमभेदो यः उपमा-उपमेययो:'''। <br />
Line ६ ⟶ ५:
 
==इतिहासः==
 
संस्कृतसाहित्ये गद्यपद्ययोरनन्तरं रूपकस्य प्रमुख स्थानइति कथ्यते। भारतीयपरम्परानुसारं रूपकस्योत्पत्तिः त्रेतायुगे संजाता। रूपकस्रष्टा ब्रह्मास्ति। भरतस्यानुसारं देवानां प्रार्थनया ब्रह्मदेवः ऋग्वेदात् पाठ्यम्, यजुर्वेदाभिनयम्, सामवेदात् गीतम्, अथर्ववेदाद्रसं स्वीकृत्य रूपकं रचितवानिति ज्ञायते। रूपकस्य प्रवर्त्तकः भरतमुनिः रूपक 'सार्ववार्णिकपञ्चमवेद' इति वर्णितम्। यथा-<br />
'''जग्राह पाठ्यं ऋग्वेदात् सामभ्यो गीतमेव च।'''<br />
पङ्क्तिः २२:
 
==आधुनिकं चलच्चित्रम्==
[[चित्रम्:BolexH16.jpg|right|thumb|एकं १६ मिमि स्प्रिङ्ग्-औण्ड् बोलेक्स् एच् १६ रिफ्लेक्स् कामेरा ।]]
प्रारम्भिकं समये नाट्यस्य अस्य अभिनेयैः जनैः अनेकैः मञ्चैः क्रियते स्म समाजे, किन्तु अस्मिन् वैज्ञानिकयुगे अस्य खलु नाटकस्य अभिनयः चलचित्रमाध्यमेन क्रियते। मनोरञ्जनकरं च वर्तते। -
 
"https://sa.wikipedia.org/wiki/चलच्चित्रम्" इत्यस्माद् प्रतिप्राप्तम्