"गान्धीनगरम्" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
गुजरातराज्यसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः २७:
| subdivision_name = [[भारतम्]]
| subdivision_type1 = राज्यम्
| subdivision_name1 = [[गुजरातराज्यम्|गुजरातराज्यम्]]
| subdivision_type2 = मण्डलम्
| subdivision_name2 = [[गान्धीनगरमण्डलम्|गान्धीनगरम्]]
पङ्क्तिः ६३:
| footnotes =
}}
 
 
'''गान्धीनगरम्''' ({{lang-gu|ગાંધીનગર}}, {{lang-en|Gandhinagar}}) [[गुजरातराज्यम्|गुजरातराज्ये]] स्थितस्य [[गान्धीनगरमण्डल]]स्य केन्द्रम् अस्ति | इदं नगरं [[गुजरातराज्यम्|गुजरातराज्यस्य]] राजधानी अपि । प्राक् [[गान्धीनगरमण्डलम्]] [[अहमदाबादमण्डलम्|अहमदाबादमण्डले]] एव अन्तर्भूतम् आसीत् । १९६४ तमे वर्षे इदं मण्डलम् [[अहमदाबादमण्डलम्|अहमदाबादमण्डलात्]] पृथक् कृतम्, अपि च [[गुजरातराज्यम्|गुजरातराज्यस्य]] प्रशासनकेन्द्रत्वेन संस्थापितम् ।
Line ७४ ⟶ ७३:
==शिक्षणसंस्थाः==
गान्धीनगरे बह्व्यः शिक्षणसंस्थाः सन्ति । ताः -[[धीरूभाई अम्बानी इन्स्टिट्यूट् आफ् आय् सी टी]], [[इण्डियन् प्लास्मा रिसर्च् इन्स्टिट्यूट्]], [[गुजरातन्यायविश्वविद्यालयः]] । [[गुजरातराज्यम्|गुजरातराज्ये]] शिक्षणक्षेत्रे गान्धीनगरस्य सर्वोच्चस्थानं वर्तते । अतः गान्धीनगरं [[गुजरातराज्यम्|गुजरातराज्यस्य]] 'हृदयभागः' इति प्रसिद्धम् ।
 
 
 
 
[[File:SACHIVALAY PANORAMA.jpg|thumb|600px|center|'''दशमे विभागे विद्यमानस्य गुजरातराज्यस्य सचिवालयस्य दृश्यम्''']]
 
 
[[वर्गः:गुजरातराज्यस्य प्रमुखनगराणि]]
[[वर्गः:भारतस्य राज्यानां राजधान्यः]]
[[वर्गः:गुजरातराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/गान्धीनगरम्" इत्यस्माद् प्रतिप्राप्तम्