"कोटामण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
राजस्थानराज्यसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः ७०:
==भौगोलिकम्==
 
कोटामण्डलस्य विस्तारः ५२१७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[बारामण्डलम्]], उत्तरे [[बून्दीमण्डलम्|बून्दीमण्डलं]], पश्चिमे [[चित्तौडगढमण्डलम्|चित्तौडगढमण्डलं]], दक्षिणे [[झालावाडमण्डलम्]] अस्ति ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणं कोटामण्डलस्य जनसङ्ख्या १९,५०,४९१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३७४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३७४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २४.३५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०६ अस्ति । अत्र साक्षरता ७७.४८ % अस्ति ।
 
==उपमण्डलानि==
पङ्क्तिः ९६:
 
==बाह्यानुबन्धाः==
 
* [http://kota.nic.in/ Kota district, Official website]
 
[[वर्गः:राजस्थानस्य मण्डलानि]]
[[वर्गः:राजस्थानराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/कोटामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्