"भीलवाडामण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) removed Category:Stubsॉ; added Category:Stubs using HotCat
राजस्थानराज्यसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः ७२:
==भौगोलिकम्==
 
भीलवाडामण्डलस्य विस्तारः १०४५५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[बून्दीमण्डलम्|बून्दीमण्डलं]], पश्चिमे [[राजसमन्दमण्डलम्]], उत्तरे [[अजमेरमण्डलम्|अजमेरमण्डलं]], दक्षिणे [[चित्तौडगढमण्डलम्]] अस्ति ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणं भीलवाडामण्डलस्य जनसङ्ख्या २४१०४५९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २३० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६९ अस्ति । अत्र साक्षरता ६२.७१ % अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-
 
* [[भीलवाडा]]
पङ्क्तिः ९२:
==वीक्षणीयस्थलानि==
 
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
* बदनोर किला
पङ्क्तिः १०७:
 
[[वर्गः:राजस्थानस्य मण्डलानि]]
[[वर्गः:राजस्थानराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/भीलवाडामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्