"प्राथमिकनेपालीभाषायाः कथा" इत्यस्य संस्करणे भेदः

पङ्क्तिः २:
वर्तमानमयपर्यन्तस्य नेपालीभाषाया अनुसन्धानः कथयति यद् शक्तिवल्लभ अर्याललिखितं महाभारतविराटपर्वं (१८२७) नेपालीसाहित्यस्य प्रथमाख्यानात्मककृतिरस्ति । तत्पश्चात् प्रकाशिताः प्रमुखकृतयः निम्नलिखिताः सन्ति ः
* भानुदत्त्तस्य हितोपदेशमित्रलाभस्यानुवादः (सं.१८३२), ।
* शक्तिवल्लभ अर्यालस्य संस्कृत नाटकस्य अनुवादः हास्यकदम्बः (१८८५),
* अज्ञात व्यक्तिलिखित दशकुमारचरितम् १८७५) ।
 
== सन्दर्भसामग्री ==
"https://sa.wikipedia.org/wiki/प्राथमिकनेपालीभाषायाः_कथा" इत्यस्माद् प्रतिप्राप्तम्