"महेन्द्रः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः ३:
 
अस्माकं जीवनस्य आधारभूतानां नदीनां जलधाराणां च जन्मभूमिः अस्ति अयं पर्वतः । महेन्द्रगिरौ द्वौ प्रवाहौ प्रवहतः । त्रिभागा, ऋषिकुल्या, इक्षुदा, त्रिदिवा, अचला, ताम्रपर्णी, मूली, शरवा, विमला इत्याख्याः नद्यः उद्भवन्ति अस्मिन् महेन्द्रपर्वते इति उल्लिखितम् अस्ति [[मत्स्यपुराणम्|मत्स्यपुराणे]] । इतिहासकालस्य वैभवस्य साक्षीभूतानि देवमन्दिराणि अत्र निर्मितानि सन्ति । दक्षिणभारतस्य पराक्रमी राजा राजराजेन्द्रचोलः ११ शतके अत्र एकं विजयस्तम्भं स्थापितवान् आसीत् । सप्तचिरञ्जीविषु अन्यतमः [[भार्गवरामः]] महेन्द्रगिरौ सञ्चरति । तदेव तस्य वासस्थानम् । शिवधनुः भञ्जितवन्तं [[रामः|रामं]] परीक्ष्य पराजितः सः महेन्द्रगिरिं प्रत्यगच्छत् इति घटना अस्ति रामायणे । प्रतिपर्वणि देवेन्द्रः अत्र आगच्छति स्म इति । अस्य महेन्द्रपर्वतस्य उपरि [[कुन्ती|कुन्त्याः]] [[धर्मराजः|धर्मराजस्य]] [[भीमः|भीमस्य]] च मन्दिराणि सन्ति । कुन्तिमन्दिरं गोकर्णेश्वरमन्दिरम् इत्यपि वदन्ति । एवं बहवः ऐतिहासिकाः पौराणिकाः च विषयाः अस्माकं नेत्रयोः पुरतः आयान्ति महेन्द्रपर्वतस्य स्मरणमात्रेण । किम् अयं पर्वतः अस्माकम् अभिमानस्य विषयः न ?
 
{{Interwiki conflict}}
 
[[वर्गः:सप्त कुलपर्वताः|महेन्द्रः]]
Line ९ ⟶ ११:
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:स्टब्स् भारतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
 
[[an:Pueyo]]
Line ६२ ⟶ ६५:
[[zh:丘]]
[[zh-yue:山仔]]
{{Interwiki conflict}}
"https://sa.wikipedia.org/wiki/महेन्द्रः" इत्यस्माद् प्रतिप्राप्तम्