"हरियाणाराज्यम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः ४२:
| leader_name = [[कप्तान सिंह सोलंकी]]
| leader_title1 = [[Chief Ministers of Haryana|मुख्यमन्त्री]]
| leader_name1 = [[मनोहर लाल खट्टर]] ([[भारतीयजनतापक्षः| भाजपा]])
| leader_title2 = [[Legislature]]
| leader_name2 = [[Unicameral]] (90 seats)
पङ्क्तिः १०२:
| website = {{URL|www.haryana.gov.in}}
}}
 
 
'''[[हरियाणा]]राज्यं''' (Haryana) [[भारतम्|भारतस्य]] किञ्चन राज्यम् अस्ति । क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । [[हरियाणा]] राज्यं प्रवासाय उत्तमम् अस्ति । सर्वत्र उत्तममार्गाः निर्मिताः सन्ति । प्रवासिजनानाम् उत्तमभोजनवसत्यादिव्यवस्था प्रमुखस्थलेषु कल्पिता अस्ति । चण्डीगढ हरियाणाराज्यस्य राजधानी अस्ति । काल्का, अम्बाला, सूरजकुण्ड, कुरुक्षेत्रं, रेवारी, मुख्यनिस्थानानि सन्ति । अम्बाला, भिवानी, [[कुरुक्षेत्रम्|कुरुक्षेत्रं]] सूरजकुण्ड प्रेक्षणीयस्थलानि सन्ति । पानीपत्, गुड़गांव, फरीदाबाद औद्योगिकस्थलानि सन्ति। वस्तुतः तु [[चण्डीगढ]]नगरं [[पञ्जाबराज्यम्|पञ्जाब]]हरियाणाराज्ययोः राजधानी अस्ति । [[चण्डीगढ]]नगरस्य स्वच्छनगरं तथा उत्तमतया योजितनगरम् इति प्रसिद्धिः अस्ति । पाणिपतनगरेण एतिहासिकमहत्वं प्राप्तम् अस्ति । [[हिस्सार]] राजगृहाणि दुर्गं च अतीवाकर्षकाणि सन्ति । पिञ्जोरप्रदेशे सुन्दरवाटिकाः सन्ति।
Line १२३ ⟶ १२२:
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
 
[[वर्गः: भारतस्य राज्यानि]]
[[वर्गः:स्टब्स् भारतसम्बद्धाः]]
[[वर्गः:हरियाणाराज्यम्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/हरियाणाराज्यम्" इत्यस्माद् प्रतिप्राप्तम्