"त्रिपिटकम् (बौद्धदर्शनम्)" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
श्टब्स् संस्कृतसम्बद्धाः using AWB
पङ्क्तिः ४:
सुत्तपिटके पञ्च निकायाः सन्ति-दीर्घनिकायः, मज्झिमनिकायः, संयुक्तनिकायः, अङ्गुत्तरनिकायः, खुद्दकनिकायश्चेति । एषां धम्मपदानि जातकाश्च सुप्रसिद्धा वर्तन्ते । धम्मपदेषु बुद्धस्योपदेशानां संग्रहो विद्यते । बु- द्धस्य पूर्वजन्मानां कथा जातकेषु गृहीताः सन्ति । ग्रन्थान्तरेषु खुद्दकपाठ-उदान-इतिवृत्तक-सुत्तानिपात-विमानवत्थु-पेतवेत्थु-थेरगाथा-थेरीगाथा-निद्देस,परिसम्मिदा-मग्ग-अवदान-बु०द्धवंश-चरियापिटकादयः प्रमुखाः सन्ति ।
विनयपिटकस्य त्रयो भागाः सन्ति-सुत्तविभङ्गोऽथवा पातिमोक्खः,भिक्खुपातिमोक्खः,महावग्ग-चूलवग्गादयश्चेति । अभिधम्मपिटके सप्त ग्रन्थाः सन्ति-पुग्गलपज्झतिः, धातुकथाः, धम्मसंगतिः, विभंगः, पट्ठान-प्रकरणम्, कथावस्तु,यमकश्चेति । त्रिपिटकवत् ‘मिलिन्दपन्हो’ अपि बौद्धधर्मे सुप्रसिद्धोऽस्ति ।एषा रचना नागसेनस्यास्ति।
 
==बाह्यसम्पर्कतन्तुः==
पङ्क्तिः २८:
 
Tripitaka Collections: [http://www.gaya.org.tw/library/b-ip/tripitaka.htm Extensive list of online tripitakas]
 
 
[[वर्गः:बौद्धधर्मः]]
[[वर्गः:Stubsश्टब्स् संस्कृतसम्बद्धाः]]
"https://sa.wikipedia.org/wiki/त्रिपिटकम्_(बौद्धदर्शनम्)" इत्यस्माद् प्रतिप्राप्तम्