"श्यामशास्त्री" इत्यस्य संस्करणे भेदः

संस्कृतलेखकसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः २:
जननम् : १२ जनवरी १८६८
स्थानम् : रुद्रपट्टणग्रामः, [[अरकलगोडु]] उपमण्डलम्, [[हासन]]मण्डलम् (तदांनीतनं [[मैसूरु]] मण्डलम्)
सम्पदिता कृतिः कौटिल्येन([[चाणक्य]]) विरचितम् "अर्थशास्त्रम्"
 
रुद्रपट्टणस्य श्यामाशास्त्रिणः संस्कृते महापण्डितः आसीत् । अयं महामेधावी आसीत् । १८९१ तमे वर्षे मैसूरुमहाराजेनस्थापिते प्राच्यसंशोधनालये [[(ओ.आर्. ऐ)]] अयं निरीक्षकः आसीत् । तस्मिन् समये ’ कौटिलस्य अर्थशास्त्रम् " दृष्टवान् अयं महोदयः । तं तालग्रन्थं परिशीलितावन् । तस्य प्राकाशनः करणीयः इति चिन्तितवान् । तञ्जावूरु अस्य कश्चन विद्वान् एतं ग्रन्थं प्राच्यसंशोधनालयाय दतावान् । अयं ग्रन्थः संस्कृतेन लिखितमासीत्, परन्तु लिपि न देवनागर्याः अपि तु तमिळुलिपिसदृशग्रन्थलिपिः आसीत् । १९०५ तः सततं चत्वारि वर्षाणि अविरतशमेण १९०९ तमे वर्षे एतं ग्रन्थं देवनागरी लिप्यां लोकाय अर्पितवन्तः । एषः ग्रन्थः लोकप्रियः अभवत् ।एषः आङ्ग्लभाषया अनूद्य प्रकाशनीयः इति मतिः अभवत् तस्य । १९१५ तमे वर्षे आङ्ग्लभाषया अनूद्य लोकार्पणमकरोत् ।
पङ्क्तिः १०:
==लब्धपदव्यः==
१९१९ तमे वर्षे श्यामाशास्तिर्णे वाषिङ्ग्टन् विश्वविद्यालयः गोरवडाक्टरेट्उपाधिम्[[(विद्यावारिधि)]] अदात् । १९२१ तमे वर्षे कोल्कता विश्वविद्यानिलयः अपि डाक्टरेट्-उपाधिम् प्रायच्छत् ।
 
 
[[वर्गः:संस्कृतलेखकाः]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:संस्कृतलेखकसम्बद्धाः स्टब्स्]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
"https://sa.wikipedia.org/wiki/श्यामशास्त्री" इत्यस्माद् प्रतिप्राप्तम्