"अण्टार्क्टिका" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
'''अण्टार्क्टिका''' तु पृथिव्यां दक्षिणतमः महाद्वीपः। अयं तु दक्षिणे गोलार्द्धे अण्टार्क्टिकानाम्नि क्षेत्रे स्थितः। दक्षिणमहासागरेण च परिवृत्तः। एतस्य क्षेत्रफलं 140 लक्षकिलोमीटरवर्गमितम् अस्ति। अयं तु क्षेत्रफलक्रमानुसारेण महाद्वीपेषु पञ्चमस्थानभाक्। एषः आस्ट्रेलियामहाद्वीपस्य द्विगुणिताकारः। अण्टार्क्टिकामहाद्वीपस्य प्रतिशतम् 98 मितं हिमावृत्तम्। तस्य च हिमावरणस्य स्थौल्यस्य मध्यमानं 1 मीलमितम् इति।
[[File:Antarctica 6400px from Blue Marble.jpg|thumb|अण्टार्क्टिका]]
 
पङ्क्तिः ५:
* [http://www.bbc.co.uk/programmes/b00ss2th। In Our Time]
* {{dmoz|Regional/Polar_Regions/Antarctic/|Antarctic region}}
* [https://www.cia.gov/library/publications/the-world-factbook/geos/ay.html| Factbook Entry]
* [http://www.bsae2012.co.uk/ British Services Antarctic Expedition 2012]
* [http://www.ats.aq/ Antarctic Treaty Secretariat], ''de facto'' government
पङ्क्तिः २३:
[[वर्गः:Stubs]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/अण्टार्क्टिका" इत्यस्माद् प्रतिप्राप्तम्