"संहिता" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
मन्त्राणां समुहः '''संहिता''' इत्युच्यते । चनस्रः संहिताः भवन्ति । यथा-(१) ॠग् संहिता, (२) यजुः संहिता,(३) सामसंहिता, (४) अथर्वसंहिता च । संहितायाः अपरः नामः वेदः एव । अत्र सर्वप्राचीनवेदः ऋग् वेदोऽस्ति । एते वेदाः चतुर्णां कृते वर्त्तते । यथा – होतुः कृते ऋग्वेदः, अध्वर्य्योः कृते यजुर्वेदः, उद्गातुः कृते सामवेदः, ब्रह्मणः कृते अथर्ववेदः । वस्तुतः वेद एक प्रकारक एव, परन्तु स्वरूपभेदात् सः त्रिविधः भवति । ऋग् यजुः सामश्च । अतः विद्वांसः वेदं त्रयी इति प्रवदन्ति । संहितानां वेदानां वा विषयवस्तुनि कानि भवन्ति ? इत्यस्मिन् विषये श्रीमद्भागवते उच्यते –
:'''ऋक् यजुः सामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः ।'''
:'''शस्रमिज्यां स्तुतिस्तोमं प्रायश्चितं व्यघात् क्रमात् ॥'''
पङ्क्तिः ९:
 
संस्कृतवाङ्मये वेदानां प्रमुखं स्थानं वर्तते ।धर्मनिरूपणे वेदः स्नतन्त्रप्रमाणत्वेन स्वीक्रियते ।स्मृतयः तु द्वितीयं स्थानं प्राप्नुवन्ति ।अतः उक्तं कालिदासेन अपि 'शृतेरिवार्थं स्मृतिरन्वगच्छत् '। वेदः संहिता-ब्राह्मणारण्यकोपनिषदिति चतुर्धा प्रविभक्तः । एतेषु छन्दोबद्धा मन्त्ररूपा वैदिकदेवतास्तुतिपरकः मुख्यविभागः संहिता इति कथ्यते । यथा ऋक्संहिता,यजुः संहिता,सामसंहिता,अथर्वसंहिता । ऋक्संहितायां देवता स्तुतिपरकमन्त्राः सन्ति । याजकीयमन्त्राणां संग्रहः यजुःसंहितायां वर्तते । गायनपरमन्त्राः सामसंहितायां विद्यन्ते । अथर्वसंहितायां आभिचारिकमन्त्राः सन्ति ।
 
संहिता - ज्योतिश्शास्त्रस्य गणितं, होरा, संहिता इति त्रयः स्कन्धाः सन्ति।
 
[[वर्गः:वेदाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
 
संहिता - ज्योतिश्शास्त्रस्य गणितं, होरा, संहिता इति त्रयः स्कन्धाः सन्ति।
"https://sa.wikipedia.org/wiki/संहिता" इत्यस्माद् प्रतिप्राप्तम्