"श्वेताश्वतरोपनिषत्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
'''श्वेताश्वतरोपनिषत्''' कृष्ण[[यजुर्वेदः|यजुर्वेदस्य]] त्रयस्त्रिंशत्सु [[उपनिषदः|उपनिष]]त्सु अन्यतमा अस्ति । इमं श्वेताश्वतरशाखानां मन्त्रोपनिषत् इति श्री[[शङ्कराचार्र्यः|शङ्कराचार्याः]] ब्रह्मसूत्रभाष्ये (१-१-११) उल्लिखितवन्तः सन्ति । षड्भिः अध्यायैः युक्तायाम् अस्याम् उपनिषदि ११३ मन्त्राः सन्ति । अन्तिमाध्यायस्य २१तमे मन्त्रे 'श्वेताश्वतरः स्वस्य तपःप्रभावेण दैवानुग्रहेण च ब्रह्मज्ञानं प्राप्य आत्माश्रमिणः अपि सम्यक् उपदिष्टवान्' इति लिखितम् अस्ति । तस्माद् एव अस्याः उपनिषदः नाम एवं स्यात् इति भासते ।
'श्वेताश्वतर'इत्येतत् नाम प्राचीनवेदसाहित्ये अपरिचितं नाम नास्ति । श्वेत-अश्वतर - श्वेतवर्णीयः अश्वसदृशः प्राणी इत्येषः अर्थः । अयं प्राणी वैदिकयुगे अश्वः एव बहु मूल्यवान् आसीत् । श्वेतानाम् अश्वानां स्वामी श्वेताश्वश्चेत् श्वेतानाम् अश्वतराणां स्वामी श्वेताश्वतरः स्यात् ।
==उल्लेखाः==
पङ्क्तिः ६०:
[[वर्गः:उपनिषदः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/श्वेताश्वतरोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्