"मस्तिष्कम्" इत्यस्य संस्करणे भेदः

प्राणिविज्ञानसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः २:
[[चित्रम्:Cerebral lobes.png|thumb|left|200px|मानवमस्तिष्कम्]]
 
मस्तिष्कः मतेः निवासस्थानम् अस्ति । मस्तिष्कं कपालास्थिना रक्षितम् । मस्तिष्कं श्वासजीर्णादिनि अनैच्छिक कर्माणि भाषणचलनादिनि ऐच्छिककर्माणि च विनियच्छति । मस्तिष्के श्रोत्रदर्शनभाषणघ्राणस्वादस्मरणस्थानानि सन्ति । अनेन विना वयं जीवितुम् असमर्थाः । इदं मस्तिष्कं (मस्तिष्कः) [[शिरः|शिरसः]] अन्तः भवति । इदम् अपि [[शरीरम्|शरीरस्य]] आन्तरिकम् अङ्गम् अस्ति । इदं मस्तिष्कम् आङ्ग्लभाषायां Brain इति उच्यते ।
 
[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:प्राणिविज्ञानसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/मस्तिष्कम्" इत्यस्माद् प्रतिप्राप्तम्