"विष्णुपुराणम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः २३:
| followed_by =
}}
[[File:Vishnu21.JPG|thumb| परमात्मा [[विष्णुः]], भारतम् ]]
 
अष्टादशसु पुराणेषु अन्यतमं वर्तते '''विष्णुपुराणम्''' (VishnuPurana) । इदं किञ्चन प्राचीनं पुराणम् । [[पुराणम्|पुराण]]स्य पञ्च अपि [[पुराणलक्षणम्|पुराणलक्षणानि]] अत्र दृश्यन्ते ।'पुराणरत्नं' इत्येव प्रसिद्धे २३००० श्लोकात्मके अस्मिन् पुराणे क्षीरसागरमथनकथा, [[ध्रुवः|ध्रुव]]-[[प्रह्लादः|प्रह्लाद]]कथा, [[जडभरतः|जडभरत]]स्य कथा च अत्र विद्यन्ते । [[मनुः|मनु]]-[[मन्वन्तरम्|मन्वन्तरा]]णां निरूपणं, [[वर्णाश्रमाः|वर्णाश्रमधर्मा]]णां, [[संस्काराः|संस्कारा]]णां, [[श्राद्धम्|श्राद्ध]]कल्पानां च निरूपणं द्रष्टुं शक्यम् । अत्र [[ऊर्वशी]], [[ययातिः]], [[रामः]] इत्यादीनां चरित्रं, [[कौरवपाण्डवाः|कौरवपाण्डवा]]नां युद्धविवरणं च संक्षिप्तरूपेण उपलभ्यते । मगध-शैशुनाग-नन्द-मौर्यादीनां राजवंशावलिः च प्राप्यते । [[कृष्णः|कृष्ण]]कथा विवृता अस्ति । एतत् पाञ्चरात्रधर्मप्रतिपादकम् अस्ति ।अतः विष्णोः माहात्म्यनिरूपणे निबद्धमिदं पुराणं विष्णोः चरित्रवर्णने गमयति।किन्तु विष्णौ भक्त्युत्कृष्टिस्तु भागवतपुराणेनैव।अतः विष्णुपुराणं दृष्ट्वा भागवतपुराणं यदि दृश्यते तदा भागवतं विष्णुपुराणस्य व्याख्यानमिव दृश्यते।
पङ्क्तिः ६४:
::स्वर्गापवर्गास्पदमार्गभूते
::भवन्ति भूयः पुरुषाः सुरत्वात् ॥ २।३।२३,२४
[[Image:Relief sculpture of the Hindu god Narayana with his consort Lakshmi (Lakshminarayana) in the Hoysaleshwara temple at Halebidu.jpg|right|thumb| [[लक्ष्मीनारायणः]], [[हलेबीडु, कर्णाटकम्]].]]
 
===रमणीयश्लोकाः===
पङ्क्तिः ९३:
 
{{पुराणानि}}
 
[[वर्गः:पुराणानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/विष्णुपुराणम्" इत्यस्माद् प्रतिप्राप्तम्