"प्राचीनरसतन्त्रम्" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
रसायनशास्त्रसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १:
 
 
रसतन्त्रविषये संस्कृतग्रन्थाः बहवः सन्ति । वाग्भटस्य रससमुच्चयः एतेषु प्राधान्यम् आवहति । शिल्परत्नं, विष्णुधर्मोत्तरं, मानससारः, मानसोल्लासः, रससंहिता इत्यादयः रसतन्त्रस्य विविधविषयान् प्रतिपादयन्ति । स्फटिकं, काचः(लेन्स्), वर्णः सुधा (सिमेण्ट्), निर्यासः, सुगन्धवस्तूनि, कागदं, लोहाः विशिष्टमृत्पात्राणि इत्यादीनां पदार्थानां निर्माणं, रसप्रक्रिया च एतेषु ग्रन्थेषु निरुपिताः सन्ति । अत्र अनेकविधानि अम्लानि (acids) क्षाराणि (bases) च उल्लिखितानि । एतेषाम् उपयोगेन कृत्रिमपदार्थानां निर्माणाय अपेक्षिता साङ्केतिकविद्या अपि तेषु प्रतिपादिता ॥
Line २५ ⟶ २३:
* Smart and Moore ''Solid State Chemistry: An Introduction'' (Chapman and Hall) ISBN 0-412-40040-5
* Stephenson, G. ''Mathematical Methods for Science Students'' (Longman) ISBN 0-582-44416-0
 
[[sco:Chemistry]]
 
[[en:
 
{{Interwiki conflict}}
 
[[वर्गः:रसायनशास्त्रम्]]
[[वर्गः:रसायनशास्त्रसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
 
{{Interwiki conflict}}
[[sco:Chemistry]]
"https://sa.wikipedia.org/wiki/प्राचीनरसतन्त्रम्" इत्यस्माद् प्रतिप्राप्तम्