"कार्मिकदिनाचरणम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः ३:
रष्यादेशे समतावादस्य अतीव गौरवम् आसीत् । यन्त्रागाराणां स्थापनया ग्रामीणजनाः उद्योगार्थं नगरम् आगतवन्तः । यन्त्रागारेषु सहस्रशः जनाः कार्यं कुर्वन्ति । तेषाम् अनेकविधसमस्याः आसन् । मुख्यतः अपघातपरिहारः, अपत्यानां शिक्षणं, परिवारजनानाम् आरोग्यम् इत्यादि प्रापत्यर्थं कार्मिक सङ्घनाम् उदयः अभवत् ।
 
सङ्घद्वाराः कार्मिकाः स्वमूलभूतसौकर्यान् प्राप्तवन्तः । यन्त्रागारस्वामिनः अपि कार्मिकाणाम् अनेकानुकूलताः काल्पितवन्तः । एतदर्थ सर्वकारेण अपि कार्मिकनियमाः कृता अभवन् । एवम् अष्टादशवर्षं पूरितवन्तः श्रमिकाः इति निर्णयः अभवत् । तत्पूर्वं जनाः कार्यं कुर्वन्ति चेत् ते बालकार्मिकाः इति प्रसिध्दाः
 
रष्यादेशे झरप्रभोः काले पेट्रोग्राड् प्रदेशे लक्षापरिमिताः कार्मिकाः आन्दोलनं कृतवन्तः । कार्मिकाणां विरुध्दं सेनायै गोलिकाप्रहाराय आरप्रभुः आदेशं दत्तवान् । किन्तु सेना गोलिका प्रहारं कर्तुं न इष्टवती आरप्रभुः धूमशकटयानेन आगतवान् आसीत् । तत्रापि मार्गावरोधः कृतः अभवत् । अन्ते आरप्रभुः अधिकारं त्यक्तवान् । क्रान्तेः विजयः अभवत् ।
पङ्क्तिः १८:
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/कार्मिकदिनाचरणम्" इत्यस्माद् प्रतिप्राप्तम्