"मास्कोनगरम्" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः ६८:
}}
==वैशिष्ट्यम्==
'''मास्को''' ({{IPAc-en|audio=ru-Moskva.ogg|m|ɒ|s|k|oʊ}})[[रशिया]] देशस्य राजनैतिक-धार्मिक-आर्थिककेन्द्रम् अस्ति । नगरमिदं [[यूरोपखण्डः|यूरोपखण्डस्य]] सर्वबृहन्नगरम् । प्राचीनरशियासाम्राज्यस्य अर्थात् संयुक्त-सोवियेत् राष्ट्रपुञ्जस्य अपि मास्को राजधानी आसीत् । 'मोस्कवा'नदीतटे नगरमिदम् अवस्थितम् । २००७ तमे वर्षे मास्को पृथिव्याः आढ्यनगरेषु प्रथममिति घोषितम् आसीत् ।
 
==इतिहासः==
पङ्क्तिः ७६:
* १६५४-५६ तमवर्षाभ्यन्तरे महामारी(प्लेग)रोगसंक्रमणेन मास्कोनगरस्य जनसंख्या अर्धम् अभवत् । तथा समग्र[[रशिया]]देशे अपि बहुजनाः मृतवन्तः ।
* १७१२ तमे वर्षे सैन्ट पीटर्सबर्ग नगरं [[रशिया]]देशस्य राजधानी अभवत् । बाल्टिकनद्याः तटे स्थितं नगरमिदं पीटर महोदयेन निर्मितम् ।
* १७७१ तमे वर्षे पुनः प्लेगरोगसंक्रमणेन प्रायः १,००,००० जनाः मृतवन्तः । १९०५ तमे वर्षे अलेक्जेंडर अद्रिनोव मास्कोनगरस्य प्रथमपौरशासनाधिकारिकः अभूत् । १९१३ तमे वर्षे [[रशिया]]देशे आर्थिकक्षेत्रे क्रान्तिः अभवत् । मास्कोनगरस्य प्रभूतः आर्थिकविकासः अभवत् । अनन्तरं मास्कोनगरम् सोवियत् राष्ट्रपुञ्जस्य राजधानी अभूत् ।
 
==आर्थिकव्यवस्था==
 
 
{{Panorama
Line ९२ ⟶ ९१:
[[वर्गः:रशियादेशः]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/मास्कोनगरम्" इत्यस्माद् प्रतिप्राप्तम्